B 374-22 Bālakarmakāṇḍa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 374/22
Title: Bālakarmakāṇḍa
Dimensions: 38 x 7.6 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1845
Remarks:
Reel No. B 374-22 Inventory No. 6053
Title Bālakarmakāṇḍa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 38.0 x 7.6 cm
Folios 48
Lines per Folio 6
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/1845
Manuscript Features
Available folios are 1v–47v.
Excerpts
«Beginning: »
❖ oṃ namo ʼvyaktarūpiṇe ||
rogaṃ bhavati yaś caiva śāntiś caiva prayatnataḥ |
mṛtyuñjayaḥ navagraha(!) mahādhanādikarmasu ||
tato nadītīre vā gṛhe vā || bhūmiśodhanaṃ || oṃ mānastoketi || gomayena lepanaṃ || oṃ tattvāyāmīti || abhyukṣaṇaṃ || oṇ i[[daṃ]] viṣṇuºº || kuśāsanaṃ || rogi bhūmiśajyā(!) || tato nadītīre vā gaṃgaudake vā yathāsaṃbhava udake vā pādau
prakṣipya vākya(!) ||
oṃ
gayādīni ca tīrthāni ye(!) ca puṇyā śiloccayā |
kurukṣetre ca gaṃgādiyamunāñ ca ⟪sarid varāṃ⟫ [[sarasvatīṃ]] || (fol. 1v1–4)
«End: »
pratipat navamī pūrvve dvitīye daśacottare |
tṛtīya(!)kādaśī cāgne(!) catur dvādaśi(!) naiṛtye(!)
paṃca trayodaśī yāmye | ṣaṣṭhībhu(!)tā toyaḥ paścī(!)me amāvasyāsthave śive || <ref name="ftn1">unmetrical stanza</ref>
❖ bhaṃ srā(!)hasrayamāgnidhābhṛśaśina sarvo dvi[⟨i⟩ī](!) vākpatiṃ |
kadrujā pitaro bhagāryamaravitvatā(!)hvayā māruta |
śkrāgnīrathamitra-indrani⟨r⟩ṛtī toyaṃ ca viśvetaro
govinde vasu vāriṇāṃ bhujaranāhibunnapūṣādhidā ||
nūrādiṣu yamānte ca bhāsvare dhanusaṃsthite |
nirabhe cottare vaṣṭhim ābha(!) na varṣati || (fol. 48r3–6)
«Sub-colophon: »
cāndrāyaṇo vidhi[ḥ] saptamaḥ | (46r1)
Microfilm Details
Reel No. B 374/22
Date of Filming 01-12-1972
Exposures 49
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 19-08-2009
Bibliography
<references/>